A 151-13 Gaurīḍāmara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 151/13
Title: Gaurīḍāmara
Dimensions: 29 x 10 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5956
Remarks:


Reel No. A 151-13 Inventory No. 22455

Title Gaurīḍāmara

Subject Śaivatantra

Language Sanskrit, Hindi

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 29.0 x 10.0 cm

Folios 11

Lines per Folio 7–8

Foliation figures on the verso, in the upper left-hand margin under the marginal title gaurī. and in the lower right-hand margin under the word guru

Place of Deposit NAK

Accession No. 5/5956

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīpārvaty uvāca || ||

deva deva mahādeva astutiṃ (!) śṛṇutāṃ (!) mama ||

ḍāmara(2)sya ca vyākhyānaṃ vidhivat kathyatāṃ prabho || 1 ||

maṃtraṃ kaḥ (!) kaś ca yaṃtra syāt udyānaṃ ko vidhiśvaraḥ (!) ||

a(3)dbhutaṃ kautukaṃ caiva ākhaṭeka†ṭaunam† (!) eva ca || 2 ||

ākarṣaṇaṃ vaśyasohaṃ (!) ca māraṇoccāṭṭam eva ca || (!)

ya(4)kṣiṣyānāṃ (!) ca vyākhyānaṃ vidhivat kathayeśvaraḥ (!) || 3 || (fol. 1v1–4)

End

javanī istrī (!) kavahaṃ na bolai na vacalā jāīne līke gharahi jāī alore ṭhāḍhī hoī tava dekha(6)takai uṭhi milai satyam eva || 

śivaḥ

sannakādika sarveṣāṃ na jānāti ca ḍāmare || 

oṃ caṇḍeśvara hrīṃ ḍāmarajani(7)takīloddhāraṇaṃ kuru 2 svāhā || ity anena kīloddhāraṇaṃ kuryād vidhicarec ca yathā || (fol. 10v5–7)

Colophon

iti śrīgaurīḍāmare haragaurīsaṃvāde samāptaṃ (!) (fol. 10v7)

Microfilm Details

Reel No. A 151/13

Date of Filming 10-10-1971

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 27-03-2006

Bibliography